वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢श्च वायवेषा꣣ꣳ सो꣡मा꣢नां पी꣣ति꣡म꣢र्हथः । यु꣣वा꣡ꣳ हि यन्तीन्द꣢꣯वो नि꣣म्न꣢꣫मापो꣣ न꣢ स꣣꣬ध्र्य꣢꣯क् ॥१६२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रश्च वायवेषाꣳ सोमानां पीतिमर्हथः । युवाꣳ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । च꣣ । वा꣡यो꣢꣯ । एषाम् । सो꣡मा꣢꣯नाम् । पी꣣ति꣢म् । अ꣣र्हथः । युवा꣢म् । हि । य꣡न्ति꣢꣯ । इ꣡न्द꣢꣯वः । नि꣣म्न꣢म् । आ꣡पः꣢꣯ । न । स꣣꣬ध्र्य꣢क् । स꣣ । ध्र्य꣣꣬क् ॥१६२९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1629 | (कौथोम) 8 » 1 » 5 » 2 | (रानायाणीय) 17 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र और वायु के नाम से जीवात्मा और प्राण का साहचर्य वर्णित है।

पदार्थान्वयभाषाः -

हे (वायो) प्राण ! तू (इन्द्रः च) और जीवात्मा, तुम दोनों (एषां सोमानाम्) इन शान्त-रसों के (पीतिम् अर्हथः) पान के योग्य हो। (युवाम् हि) तुम दोनों की ओर (इन्दवः) प्रकाशपूर्ण शान्त-रस (सध्र्यक्) एक साथ (यन्ति) आते हैं, (आपः न) जैसे जल (निम्नम्) निचले भूभाग की ओर आते हैं ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

मनुष्य का आत्मा प्राणायाम से और योगसाधना से परमेश्वर के साथ मित्रता संस्थापित करके उससे मधुर शान्त-रस प्राप्त कर सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रवायुनाम्ना जीवात्मप्राणयोः साहचर्यमाह।

पदार्थान्वयभाषाः -

हे (वायो) प्राण ! त्वम् (इन्द्रः च) जीवात्मा च, युवाम् (एषां सोमानाम्) एतेषाम् शान्तरसानाम् (पीतिम् अर्हथः) पानाय योग्यौ भवथः। (युवाम् हि) युवां खलु (इन्दवः) प्रकाशपूर्णाः शान्तरसाः (सध्र्यक्) युगपत् (यन्ति) प्राप्नुवन्ति। कथमिव ? (आपः न) उदकानि यथा (निम्नम्) नीचीनं भूभागं गच्छन्ति तद्वत् ॥२॥२ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

मनुष्यस्यात्मा प्राणायामेन योगसाधनया च परमेश्वरेण सख्यं संस्थाप्य ततो मधुरं शान्तरसं प्राप्तुं प्रभवति ॥२॥